B 345-23 Strīpuruṣalakṣaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 345/23
Title: Strīpuruṣalakṣaṇa
Dimensions: 22.7 x 11.2 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1013
Remarks:


Reel No. B 345-23 Inventory No. 71926

Title Strīpuruṣalakṣaṇa

Remarks ascribed to the Sāmudrikaśāstra

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.7 x 11.2 cm

Folios 50

Lines per Folio 7

Foliation figures on the verso, in the left-hand margin under the abbreviation . mu. and in the lower right-hand margin under the word rāmaḥ.

Place of Deposit NAK

Accession No. 4/1013

Manuscript Features

Twice foliated fols. 10 and 11 and foliated 21 for 23 and 29 for 30.

two exposures of the fols. 20v–21r, 26v–27r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

praṇamya śirasā vīraṃ trailokyādhipatiṃ prabhuṃ

sarvajñaṃ sarvakartāraṃ sarvadevanamaskṛtaṃ 1

puruṣāṇāṃ tathā strīṇāṃ lakṣaṇaṃ saviśeṣataḥ

tad ahaṃ saṃpravakṣyāmi yathā prāha payonidhiḥ 2

pūrvam āyuḥ parikṣe(!)ta paścāl lakṣaṇam ādiśet

kṣīṇāyuṣāṃ narastrīṇāṃ lakṣaṇaiḥ kiṃ prayojanaṃ 3

śubhe hani sunakṣatre pūrṇalakṣaṇam ādiśet

haimaṃgale śubhe pūrṇahastasya lakṣmaṇi parikṣe(!)ta vicakṣaṇaḥ<ref name="ftn1">The line is unmetrical.</ref> 4 (fol. 1v1–6)

End

evaṃ kṛtvā tu kāryyāṇī(!) citriṇī(!) bhajate na<ref name="ftn2">The line is unmetrical.</ref>

tasyāś ca jāyate nityaṃ kāminī vidhinā nunā(!)

iti citriṇīlakṣaṇaṃ

padminī madhugaṃdhā ca hastinī śaṃkhinī

māṃsagaṃdhā ca kṣīṇaṃdhā(!) ca citriṇī <ref name="ftn3">The verse is unmetrical.</ref>

haṃsasvarā padminī ca hastinī gadgadasvarā

śaṃkhinī pārāvatagīḥ kākabhāṣa ca citriṇa(!) (fol. 50r3–7)

Colophon

iti strīpuruṣalakṣaṇaṃ sāmudroktaṃ saṃpūrṇaṃ bhūyāt (fol. 50r, right-hand margin to upper margin)

Microfilm Details

Reel No. B 345/23

Date of Filming 27-09-1972

Exposures 56

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 16-07-2008

Bibliography


<references/>