B 345-23 Strīpuruṣalakṣaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 345/23
Title: Strīpuruṣalakṣaṇa
Dimensions: 22.7 x 11.2 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1013
Remarks:
Reel No. B 345-23 Inventory No. 71926
Title Strīpuruṣalakṣaṇa
Remarks ascribed to the Sāmudrikaśāstra
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.7 x 11.2 cm
Folios 50
Lines per Folio 7
Foliation figures on the verso, in the left-hand margin under the abbreviation sā. mu. and in the lower right-hand margin under the word rāmaḥ.
Place of Deposit NAK
Accession No. 4/1013
Manuscript Features
Twice foliated fols. 10 and 11 and foliated 21 for 23 and 29 for 30.
two exposures of the fols. 20v–21r, 26v–27r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
praṇamya śirasā vīraṃ trailokyādhipatiṃ prabhuṃ
sarvajñaṃ sarvakartāraṃ sarvadevanamaskṛtaṃ 1
puruṣāṇāṃ tathā strīṇāṃ lakṣaṇaṃ saviśeṣataḥ
tad ahaṃ saṃpravakṣyāmi yathā prāha payonidhiḥ 2
pūrvam āyuḥ parikṣe(!)ta paścāl lakṣaṇam ādiśet
kṣīṇāyuṣāṃ narastrīṇāṃ lakṣaṇaiḥ kiṃ prayojanaṃ 3
śubhe hani sunakṣatre pūrṇalakṣaṇam ādiśet
haimaṃgale śubhe pūrṇahastasya lakṣmaṇi parikṣe(!)ta vicakṣaṇaḥ<ref name="ftn1">The line is unmetrical.</ref> 4 (fol. 1v1–6)
End
evaṃ kṛtvā tu kāryyāṇī(!) citriṇī(!) bhajate na<ref name="ftn2">The line is unmetrical.</ref>
tasyāś ca jāyate nityaṃ kāminī vidhinā nunā(!)
iti citriṇīlakṣaṇaṃ
padminī madhugaṃdhā ca hastinī śaṃkhinī
māṃsagaṃdhā ca kṣīṇaṃdhā(!) ca citriṇī <ref name="ftn3">The verse is unmetrical.</ref>
haṃsasvarā padminī ca hastinī gadgadasvarā
śaṃkhinī pārāvatagīḥ kākabhāṣa ca citriṇa(!) (fol. 50r3–7)
Colophon
iti strīpuruṣalakṣaṇaṃ sāmudroktaṃ saṃpūrṇaṃ bhūyāt (fol. 50r, right-hand margin to upper margin)
Microfilm Details
Reel No. B 345/23
Date of Filming 27-09-1972
Exposures 56
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 16-07-2008
Bibliography
<references/>